E 1774-3(92) Cintāmaṇidhāraṇī (1)

Manuscript culture infobox

Filmed in: E 1774/3
Title: Cintāmaṇidhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Cintāmaṇidhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 208r3‒209r3)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning»

❖ oṃ ratnatrayāya || namaḥ saptānāṃ samyaksambuddhakoṭīnāṃ || tadyathā || oṃ cale cule cunde mahāvidye satyavādini varade kathaya kathaya svāhā || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ ||

(fol. 208r3‒4)


«End:»

sarvatathāgatoṣṇīṣavilokite svāhā puṇyāvalokite svāhā || mṛtyudaṇḍe svāhā || yamadaṇḍe svāhā || yamadūte svāhā || saṃharaṇi svāhā || saṃbharaṇi svāhā || saṃdhāraṇī(!) svāhā || pratisaṃrakṣaṇi svāhā || ojovati svāhā || tejovati svāhā || jayavati svāhā || sarvvatathāgatamudrādhiṣṭḥānādhiṣṭhite svāhā || ||

(fol. 208v6‒209r3)


«Colophon:»

cintāmaṇidhāraṇi(!) samāpta(!) || || ye dharmmā || ○

(fol. 209r3)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 11-02-2013